Каталог - vallelunga hermitage - Квадрат-М, ceramica vallelunga всегда в наличии.

Ганеша →  ВИГХНЕША - устранитель препятствий

В то время на берегу океана Сома, бог луны, воздвиг великолепный храм, посвященный Шиве. И он просил у Шивы милости, чтобы каждый, посетивший это святилище, сразу же освобождался бы от грехов и обретал доступ в небесное царство. И вот в сумрачное время между Медным в Железным веками несметное множество народа — женщины, варвары, шудры, невежды и грешники всякого рода — все обрели доступ на небеса через одно лишь посещение храма Шивы. Люди отвернулись от добродетелей, обрядов, подвижничества, подаяния милостыни, изучения Вед — все, стар и млад, устремлялись к святилищу Шивы в Соманатхе, чая обрести спасение без труда и лишений.
И вскоре небесное царство оказалось переполнено ими. Индра и другие боги, удрученные, воззвали к Шиве: О Владыка, твоей милостью небо переполнено людьми, и они уже вытесняют нас из наших законных владений. Яма, Царь справедливости, изумляется, пересчитывая их добрые и дурные деяния — полчищам их уготован был ад, но, посетив твое святилище, они очистились от грехов и достигли райской обители. Шива отвечал на это: Я не могу нарушить обещания, данного богу луны, — все, побывавшие в храме Соманатха, должны взойти на небо. Но ступайте к моей супруге, она измыслит средство помочь вам.
Боги тогда обратились к Парвати, и восхвалили ее, и просили ее о помощи. Тронутая их мольбою, богиня призвала к себе своего сына Ганешу и сказала ему: Отныне да станешь ты изобретателем препятствий для людей, стремящихся в Соманатх! Соблазняй их и помрачай их разум, пусть стремятся они к богатству и наслаждениям. Воздвигай всем препятствия на пути к спасению, но не ставь их для тех людей, которые будут почитать тебя и восхвалять в гимнах под именем Вигхнеша. Ганеша повиновался матери. Усердно исполняющий ее веление, с, тех пор он зовется также Вигхнеша. Владыка препятствий.
2


Сделай мир лучше!
Расскажи об этом ВСЕМ!

Хотите скопировать статью на свой сайт (блог)? - Без проблем!
Не забудьте поставить _обратную ссылку_ на Vaikuntha.Ru !!!!



Вставка изображения
Файл:
Ссылка:
Выравнивание:
Описание:
комментарии(1): 
SadaaShiva 6 марта 2009, 06:25 #
0 
ГАНЕША КАВАЧАМ

Защитная мантра ГАНЕШИ

गणेशकवचम्

Sri Ganesha Kavacha

श्रीगणेशाय नमः ॥
gauryuvaacha |
eshho|atichapalo daityaanbaalyeapi naashayatyaho |
agre ki|n karma karteti na jaane munisattama || 1||
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोअस्य कण्ठे कि|न्चित्त्व|n रक्षार्थं बद्धुमर्हसि ॥ 2॥
muniruvaacha |
dhyaayetsinhahatan vinaayakamamun digbaahumaadye yuge
त्रेतायान् तु मयूरवाहनममुं षड्बाहुकन् सिद्धिदम्|h ।
द्वापारे तु गजाननन् युगभुजन् रक्ताण्गरागन् विभुम्
तुर्ये तु द्विभुजन् सिताण्गरुचिरन् सर्वार्थदन् सर्वदा ॥ 3॥
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकन् सुमहोत्कटः ॥ 4॥
ललाटन् कश्यपः पातु भृयुगन् तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ 5॥
जिह्वां पातु गणक्रीडश्चिबुकन् गिरिजासुतः ।
वाचन् विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ 6॥
श्रवणौ पाशपाणिस्तु नासिकान् चिन्तितार्थदः ।
गणेशस्तु मुखन् कण्ठं पातु देवो गणन्जयः ॥ 7॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयन् गणनाथस्तु हेरंबो जठरं महानः ॥ 8॥
धराधरः पातु पार्श्वौ पृष्ठन् विघ्नहरः शुभः ।
liNgan guhyan sadaa paatu vakratuNDo mahaabalaH || 9||
गणक्रीडो जानुसण्घे ऊरु मण्गलमूर्तिमान्|h ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाअवतु ॥ 10॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अण्गुलीश्च नखान्पातु पद्महस्तोअरिनाशनः ॥ 11॥
सर्वाण्गानि मयूरेशो विश्वव्यापी सदाअवतु ।
अनुक्तमपि यत्स्थानन् धूम्रकेतुः सदाअवतु ॥ 12॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोअवतु ।
प्राच्यान् रक्षतु बुद्धीश आग्नेयान् सिद्धिदायकः ॥13॥
दक्षिणास्यामुमापुत्रो नैरृत्यान् तु गणेश्वरः ।
प्रतीच्यान् विघ्नहर्ताअव्याद्वायव्यान् गजकर्णकः ॥ 14॥
कौबेर्यान् निधिपः पायादीशान्यामीशनन्दनः ।
दिवाअव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत्|h ॥ 15॥
राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाण्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ 16॥
jnaanan dharman cha lakshmiin cha lajjaan kiirti tathaa kulam|h |
वपुर्धनन् च धान्यन् च गृहान्दारान्सुतान्सखीन्|h ॥ 17॥
सर्वायुधधरः पौत्रान् मयूरेशोअवतात्सदा ।
कपिलोअजादिकं पातु गजाश्वान्विकटोअवतु ॥ 18॥
भूर्जपत्रे लिखित्वेदन् यः कण्ठे धारयेत्सुधीः ।
न भयन् जायते तस्य यक्षरक्षःपिशाचतः ॥ 18॥
trisandhyan japate yastu vajrasaaratanurbhavet|h |
यात्राकाले पठेद्यस्तु निर्विघ्नेन फल|n लभेत्|h ॥ 20॥
युद्धकाले पठेद्यस्तु विजयन् चाप्नुयाद्द्रुतम्|h ।
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥ 21॥
सप्तवारन् जपेदेतद्दिनानामेकविन्शतिम्|h ।
तत्तत्फलवाप्नोति साधको नात्रसन्शयः ॥22॥
एकवि|न्शतिवारन् च पठेत्तावद्दिनानि यः ।
कारागृहगतन् सद्योराज्ञा वध्यन् च मोचयेत्|h ॥ 23॥
राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजसन् वशन् नीत्वा प्रकृतीश्च सभान् जयेत्|h ॥ 24॥
इद|n गणेशकवचन् कश्यपेन समीरितमः ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ 25॥
मह्यन् स प्राह कृपया कवचन् सर्वसिद्धिदम्|h ।
न देयं भक्तिहीनाय देयन् श्रद्धावते शुभम्|h ॥ 26॥
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित्|h ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ 27॥

इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडाया।
षडशीतितमेअध्याये गणेशकवचन् सम्पूर्णम् ॥

Только зарегистрированные и авторизованные пользователи могут оставлять комментарии. Авторизуйтесь, пожалуйста, или зарегистрируйтесь, если не зарегистрированы.